A 1245-15 Mahānāṭakavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1245/15
Title: Mahānāṭakavidhi
Dimensions: 26 x 11.5 cm x 30 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 812
Acc No.: NAK 8/2275
Remarks:
Reel No. A 1245-15 Inventory No. 97633
Title Mahānāṭakasiddhividhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyāsaphu
State complete
Size 26.0 x 11.5 cm
Folios 29
Lines per Folio 22-24
Illustrations 2
Date of Copying NS 812 pauṣa kṛṣṇa 8
Place of Copying Bhaktapur
King Jitāmitra Malla
Place of Deposit NAK
Accession No. 1/1696/2275
Used for edition
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ nṛrtyeśvarāya ||
atha nṛtyāraṃbha(2)ṇayā vidhāna paripāti ||
ādisa nāṭeśva(3)ra pūjana yāṅāva ||
pari goya vidhāna || (4)
maṇḍapa yukuli bhāvaṇa jyāṅa dātesa vāṅāva (5) ||
nyāsādi arghapātra pūjā ||
bhuta śuddhi ||
ā(6)tma pūjā ||
oṃ hraḥ astrāya phaṭ ||
arghoda(7)kena prokṣaṇaṃ ||
(exp.2left1-7)
iti laṃkha vali || (exp.2right3)
thvate pali goya vidhi || (exp.2right18)
thvate kale pujanaṃ || (exp.3left9)
thvate digapūja(14)na yāya juro || (exp.4right13-14)
iti kīla(19)na vidhi || (exp.6left18-19)
thvate ḷ tayā vidhi || (exp.6right17)
thvate vivarttana vidhi || (exp.7left1)
thvate aṃka joḍalape vidhi || (exp.7left16)
thvate (20) ghāgharaṇa ceya vidhi || (exp.7right19-20)
iti puṣpa(8)bhājana || (exp.8right 7-8)
iti thaṃṇḍilipūjā || (exp.11right 8)
thvate diga caudiga pūjā(7)vidhi || (exp.18right 6-7)
i(12)ti śaktikalesa vidhi || || (exp.19right 11-12)
iti siddhi vidhāna juro(3)ḥ || (exp.27left 2-3)
thvate aṃ(6)kayā vidhi ||
pyaaṃka ādiana jimane (7) aṃkayā thathe ||
ṣaṭasa pyākhana huye || (8)
gola aṃkayā juko, ola aṃka masi(9)dhatole ||
ṣaṭavali, voṣaṭavali, pha(10)si posoka diya mateva juroṃ ||
(exp.27right 5-10)
i(11)ti śrīmahānāṭākavidhi samāptaṃ ||
(exp.26right10-11)
End
❖ mūla kalesa, sve(3)tapadma || || || nandi kuṃkuma kapāla || mahākā(4)la triśūla || vaṭuka rakta śakti || gaṇa (5) svetapadma || dhanurvvāna rakta śṛṃgāra || kha(6)ḍga rakta vīra || pāśa dhrumra karuṇa || mu(7)ruja kṛṣṇa krodha || nāga pīta hāsya || vaṃ(8)śa sveta bhīma || āliṃga nīla vībhatsa || (9) veṇa rakta raudra || tāla sveta saumya || || (10) yināyakhvālayā cāna thaṃne || brāhmaṇa(11)sa toyu cā || kṣatrī hyāṅu cā || vaisya e(12)yuva cā || sudra hāku cā ||
(exp.29right2-12)
Colophon
❖ samvat 812 pauṣavadi 8 thvakuhnu ||
śrīśrī(14)sumati jaya jitāmitramalladevasana daya(15)yakā juroṃ ||
śubha ||
(exp.28right13-15)
Microfilm Details
Reel No. A 1245/15
Date of Filming 03-07-1987
Exposures 31
Used Copy Kathmandu
Type of Film positive
Remarks Exp. 14 and 15, 30 and 31 are the same.
B 526/25
Catalogued by KT/JM
Date 30-09-2004
Bibliography