A 1245-15 Mahānāṭakavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1245/15
Title: Mahānāṭakavidhi
Dimensions: 26 x 11.5 cm x 30 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 812
Acc No.: NAK 8/2275
Remarks:


Reel No. A 1245-15 Inventory No. 97633

Title Mahānāṭakasiddhividhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyāsaphu

State complete

Size 26.0 x 11.5 cm

Folios 29

Lines per Folio 22-24

Illustrations 2

Date of Copying NS 812 pauṣa kṛṣṇa 8

Place of Copying Bhaktapur

King Jitāmitra Malla

Place of Deposit NAK

Accession No. 1/1696/2275

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ nṛrtyeśvarāya ||

atha nṛtyāraṃbha(2)ṇayā vidhāna paripāti ||

ādisa nāṭeśva(3)ra pūjana yāṅāva ||

pari goya vidhāna || (4)

maṇḍapa yukuli bhāvaṇa jyāṅa dātesa vāṅāva (5) ||

nyāsādi arghapātra pūjā ||

bhuta śuddhi ||

ā(6)tma pūjā ||

oṃ hraḥ astrāya phaṭ ||

arghoda(7)kena prokṣaṇaṃ ||

(exp.2left1-7)

iti laṃkha vali || (exp.2right3)

thvate pali goya vidhi || (exp.2right18)

thvate kale pujanaṃ || (exp.3left9)

thvate digapūja(14)na yāya juro || (exp.4right13-14)

iti kīla(19)na vidhi || (exp.6left18-19)

thvate ḷ tayā vidhi || (exp.6right17)

thvate vivarttana vidhi || (exp.7left1)

thvate aṃka joḍalape vidhi || (exp.7left16)

thvate (20) ghāgharaṇa ceya vidhi || (exp.7right19-20)

iti puṣpa(8)bhājana || (exp.8right 7-8)

iti thaṃṇḍilipūjā || (exp.11right 8)

thvate diga caudiga pūjā(7)vidhi || (exp.18right 6-7)

i(12)ti śaktikalesa vidhi || || (exp.19right 11-12)

iti siddhi vidhāna juro(3)ḥ || (exp.27left 2-3)

thvate aṃ(6)kayā vidhi ||

pyaaṃka ādiana jimane (7) aṃkayā thathe ||

ṣaṭasa pyākhana huye || (8)

gola aṃkayā juko, ola aṃka masi(9)dhatole ||

ṣaṭavali, voṣaṭavali, pha(10)si posoka diya mateva juroṃ ||

(exp.27right 5-10)

i(11)ti śrīmahānāṭākavidhi samāptaṃ ||

(exp.26right10-11)

End

❖ mūla kalesa, sve(3)tapadma ||     ||     || nandi kuṃkuma kapāla || mahākā(4)la triśūla || vaṭuka rakta śakti || gaṇa (5) svetapadma || dhanurvvāna rakta śṛṃgāra || kha(6)ḍga rakta vīra || pāśa dhrumra karuṇa || mu(7)ruja kṛṣṇa krodha || nāga pīta hāsya || vaṃ(8)śa sveta bhīma || āliṃga nīla vībhatsa || (9) veṇa rakta raudra || tāla sveta saumya ||     || (10) yināyakhvālayā cāna thaṃne || brāhmaṇa(11)sa toyu cā || kṣatrī hyāṅu cā || vaisya e(12)yuva cā || sudra hāku cā ||

(exp.29right2-12)

Colophon

❖ samvat 812 pauṣavadi 8 thvakuhnu ||

śrīśrī(14)sumati jaya jitāmitramalladevasana daya(15)yakā juroṃ ||

śubha ||

(exp.28right13-15)

Microfilm Details

Reel No. A 1245/15

Date of Filming 03-07-1987

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks Exp. 14 and 15, 30 and 31 are the same.

B 526/25

Catalogued by KT/JM

Date 30-09-2004

Bibliography